Declension table of ?vṛṣagāyatrī

Deva

FeminineSingularDualPlural
Nominativevṛṣagāyatrī vṛṣagāyatryau vṛṣagāyatryaḥ
Vocativevṛṣagāyatri vṛṣagāyatryau vṛṣagāyatryaḥ
Accusativevṛṣagāyatrīm vṛṣagāyatryau vṛṣagāyatrīḥ
Instrumentalvṛṣagāyatryā vṛṣagāyatrībhyām vṛṣagāyatrībhiḥ
Dativevṛṣagāyatryai vṛṣagāyatrībhyām vṛṣagāyatrībhyaḥ
Ablativevṛṣagāyatryāḥ vṛṣagāyatrībhyām vṛṣagāyatrībhyaḥ
Genitivevṛṣagāyatryāḥ vṛṣagāyatryoḥ vṛṣagāyatrīṇām
Locativevṛṣagāyatryām vṛṣagāyatryoḥ vṛṣagāyatrīṣu

Compound vṛṣagāyatri - vṛṣagāyatrī -

Adverb -vṛṣagāyatri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria