Declension table of ?vṛṣagaṇa

Deva

MasculineSingularDualPlural
Nominativevṛṣagaṇaḥ vṛṣagaṇau vṛṣagaṇāḥ
Vocativevṛṣagaṇa vṛṣagaṇau vṛṣagaṇāḥ
Accusativevṛṣagaṇam vṛṣagaṇau vṛṣagaṇān
Instrumentalvṛṣagaṇena vṛṣagaṇābhyām vṛṣagaṇaiḥ vṛṣagaṇebhiḥ
Dativevṛṣagaṇāya vṛṣagaṇābhyām vṛṣagaṇebhyaḥ
Ablativevṛṣagaṇāt vṛṣagaṇābhyām vṛṣagaṇebhyaḥ
Genitivevṛṣagaṇasya vṛṣagaṇayoḥ vṛṣagaṇānām
Locativevṛṣagaṇe vṛṣagaṇayoḥ vṛṣagaṇeṣu

Compound vṛṣagaṇa -

Adverb -vṛṣagaṇam -vṛṣagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria