Declension table of ?vṛṣadhvaja

Deva

MasculineSingularDualPlural
Nominativevṛṣadhvajaḥ vṛṣadhvajau vṛṣadhvajāḥ
Vocativevṛṣadhvaja vṛṣadhvajau vṛṣadhvajāḥ
Accusativevṛṣadhvajam vṛṣadhvajau vṛṣadhvajān
Instrumentalvṛṣadhvajena vṛṣadhvajābhyām vṛṣadhvajaiḥ vṛṣadhvajebhiḥ
Dativevṛṣadhvajāya vṛṣadhvajābhyām vṛṣadhvajebhyaḥ
Ablativevṛṣadhvajāt vṛṣadhvajābhyām vṛṣadhvajebhyaḥ
Genitivevṛṣadhvajasya vṛṣadhvajayoḥ vṛṣadhvajānām
Locativevṛṣadhvaje vṛṣadhvajayoḥ vṛṣadhvajeṣu

Compound vṛṣadhvaja -

Adverb -vṛṣadhvajam -vṛṣadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria