Declension table of ?vṛṣadhūtā

Deva

FeminineSingularDualPlural
Nominativevṛṣadhūtā vṛṣadhūte vṛṣadhūtāḥ
Vocativevṛṣadhūte vṛṣadhūte vṛṣadhūtāḥ
Accusativevṛṣadhūtām vṛṣadhūte vṛṣadhūtāḥ
Instrumentalvṛṣadhūtayā vṛṣadhūtābhyām vṛṣadhūtābhiḥ
Dativevṛṣadhūtāyai vṛṣadhūtābhyām vṛṣadhūtābhyaḥ
Ablativevṛṣadhūtāyāḥ vṛṣadhūtābhyām vṛṣadhūtābhyaḥ
Genitivevṛṣadhūtāyāḥ vṛṣadhūtayoḥ vṛṣadhūtānām
Locativevṛṣadhūtāyām vṛṣadhūtayoḥ vṛṣadhūtāsu

Adverb -vṛṣadhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria