Declension table of ?vṛṣadhūta

Deva

NeuterSingularDualPlural
Nominativevṛṣadhūtam vṛṣadhūte vṛṣadhūtāni
Vocativevṛṣadhūta vṛṣadhūte vṛṣadhūtāni
Accusativevṛṣadhūtam vṛṣadhūte vṛṣadhūtāni
Instrumentalvṛṣadhūtena vṛṣadhūtābhyām vṛṣadhūtaiḥ
Dativevṛṣadhūtāya vṛṣadhūtābhyām vṛṣadhūtebhyaḥ
Ablativevṛṣadhūtāt vṛṣadhūtābhyām vṛṣadhūtebhyaḥ
Genitivevṛṣadhūtasya vṛṣadhūtayoḥ vṛṣadhūtānām
Locativevṛṣadhūte vṛṣadhūtayoḥ vṛṣadhūteṣu

Compound vṛṣadhūta -

Adverb -vṛṣadhūtam -vṛṣadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria