Declension table of ?vṛṣadhūta

Deva

MasculineSingularDualPlural
Nominativevṛṣadhūtaḥ vṛṣadhūtau vṛṣadhūtāḥ
Vocativevṛṣadhūta vṛṣadhūtau vṛṣadhūtāḥ
Accusativevṛṣadhūtam vṛṣadhūtau vṛṣadhūtān
Instrumentalvṛṣadhūtena vṛṣadhūtābhyām vṛṣadhūtaiḥ vṛṣadhūtebhiḥ
Dativevṛṣadhūtāya vṛṣadhūtābhyām vṛṣadhūtebhyaḥ
Ablativevṛṣadhūtāt vṛṣadhūtābhyām vṛṣadhūtebhyaḥ
Genitivevṛṣadhūtasya vṛṣadhūtayoḥ vṛṣadhūtānām
Locativevṛṣadhūte vṛṣadhūtayoḥ vṛṣadhūteṣu

Compound vṛṣadhūta -

Adverb -vṛṣadhūtam -vṛṣadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria