Declension table of ?vṛṣadhara

Deva

MasculineSingularDualPlural
Nominativevṛṣadharaḥ vṛṣadharau vṛṣadharāḥ
Vocativevṛṣadhara vṛṣadharau vṛṣadharāḥ
Accusativevṛṣadharam vṛṣadharau vṛṣadharān
Instrumentalvṛṣadhareṇa vṛṣadharābhyām vṛṣadharaiḥ vṛṣadharebhiḥ
Dativevṛṣadharāya vṛṣadharābhyām vṛṣadharebhyaḥ
Ablativevṛṣadharāt vṛṣadharābhyām vṛṣadharebhyaḥ
Genitivevṛṣadharasya vṛṣadharayoḥ vṛṣadharāṇām
Locativevṛṣadhare vṛṣadharayoḥ vṛṣadhareṣu

Compound vṛṣadhara -

Adverb -vṛṣadharam -vṛṣadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria