Declension table of ?vṛṣadevā

Deva

FeminineSingularDualPlural
Nominativevṛṣadevā vṛṣadeve vṛṣadevāḥ
Vocativevṛṣadeve vṛṣadeve vṛṣadevāḥ
Accusativevṛṣadevām vṛṣadeve vṛṣadevāḥ
Instrumentalvṛṣadevayā vṛṣadevābhyām vṛṣadevābhiḥ
Dativevṛṣadevāyai vṛṣadevābhyām vṛṣadevābhyaḥ
Ablativevṛṣadevāyāḥ vṛṣadevābhyām vṛṣadevābhyaḥ
Genitivevṛṣadevāyāḥ vṛṣadevayoḥ vṛṣadevānām
Locativevṛṣadevāyām vṛṣadevayoḥ vṛṣadevāsu

Adverb -vṛṣadevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria