Declension table of ?vṛṣadeva

Deva

MasculineSingularDualPlural
Nominativevṛṣadevaḥ vṛṣadevau vṛṣadevāḥ
Vocativevṛṣadeva vṛṣadevau vṛṣadevāḥ
Accusativevṛṣadevam vṛṣadevau vṛṣadevān
Instrumentalvṛṣadevena vṛṣadevābhyām vṛṣadevaiḥ vṛṣadevebhiḥ
Dativevṛṣadevāya vṛṣadevābhyām vṛṣadevebhyaḥ
Ablativevṛṣadevāt vṛṣadevābhyām vṛṣadevebhyaḥ
Genitivevṛṣadevasya vṛṣadevayoḥ vṛṣadevānām
Locativevṛṣadeve vṛṣadevayoḥ vṛṣadeveṣu

Compound vṛṣadeva -

Adverb -vṛṣadevam -vṛṣadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria