Declension table of ?vṛṣadatī

Deva

FeminineSingularDualPlural
Nominativevṛṣadatī vṛṣadatyau vṛṣadatyaḥ
Vocativevṛṣadati vṛṣadatyau vṛṣadatyaḥ
Accusativevṛṣadatīm vṛṣadatyau vṛṣadatīḥ
Instrumentalvṛṣadatyā vṛṣadatībhyām vṛṣadatībhiḥ
Dativevṛṣadatyai vṛṣadatībhyām vṛṣadatībhyaḥ
Ablativevṛṣadatyāḥ vṛṣadatībhyām vṛṣadatībhyaḥ
Genitivevṛṣadatyāḥ vṛṣadatyoḥ vṛṣadatīnām
Locativevṛṣadatyām vṛṣadatyoḥ vṛṣadatīṣu

Compound vṛṣadati - vṛṣadatī -

Adverb -vṛṣadati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria