Declension table of ?vṛṣadat

Deva

MasculineSingularDualPlural
Nominativevṛṣadan vṛṣadantau vṛṣadantaḥ
Vocativevṛṣadan vṛṣadantau vṛṣadantaḥ
Accusativevṛṣadantam vṛṣadantau vṛṣadataḥ
Instrumentalvṛṣadatā vṛṣadadbhyām vṛṣadadbhiḥ
Dativevṛṣadate vṛṣadadbhyām vṛṣadadbhyaḥ
Ablativevṛṣadataḥ vṛṣadadbhyām vṛṣadadbhyaḥ
Genitivevṛṣadataḥ vṛṣadatoḥ vṛṣadatām
Locativevṛṣadati vṛṣadatoḥ vṛṣadatsu

Compound vṛṣadat -

Adverb -vṛṣadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria