Declension table of ?vṛṣadarbha

Deva

MasculineSingularDualPlural
Nominativevṛṣadarbhaḥ vṛṣadarbhau vṛṣadarbhāḥ
Vocativevṛṣadarbha vṛṣadarbhau vṛṣadarbhāḥ
Accusativevṛṣadarbham vṛṣadarbhau vṛṣadarbhān
Instrumentalvṛṣadarbheṇa vṛṣadarbhābhyām vṛṣadarbhaiḥ vṛṣadarbhebhiḥ
Dativevṛṣadarbhāya vṛṣadarbhābhyām vṛṣadarbhebhyaḥ
Ablativevṛṣadarbhāt vṛṣadarbhābhyām vṛṣadarbhebhyaḥ
Genitivevṛṣadarbhasya vṛṣadarbhayoḥ vṛṣadarbhāṇām
Locativevṛṣadarbhe vṛṣadarbhayoḥ vṛṣadarbheṣu

Compound vṛṣadarbha -

Adverb -vṛṣadarbham -vṛṣadarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria