Declension table of ?vṛṣadantā

Deva

FeminineSingularDualPlural
Nominativevṛṣadantā vṛṣadante vṛṣadantāḥ
Vocativevṛṣadante vṛṣadante vṛṣadantāḥ
Accusativevṛṣadantām vṛṣadante vṛṣadantāḥ
Instrumentalvṛṣadantayā vṛṣadantābhyām vṛṣadantābhiḥ
Dativevṛṣadantāyai vṛṣadantābhyām vṛṣadantābhyaḥ
Ablativevṛṣadantāyāḥ vṛṣadantābhyām vṛṣadantābhyaḥ
Genitivevṛṣadantāyāḥ vṛṣadantayoḥ vṛṣadantānām
Locativevṛṣadantāyām vṛṣadantayoḥ vṛṣadantāsu

Adverb -vṛṣadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria