Declension table of ?vṛṣadanta

Deva

NeuterSingularDualPlural
Nominativevṛṣadantam vṛṣadante vṛṣadantāni
Vocativevṛṣadanta vṛṣadante vṛṣadantāni
Accusativevṛṣadantam vṛṣadante vṛṣadantāni
Instrumentalvṛṣadantena vṛṣadantābhyām vṛṣadantaiḥ
Dativevṛṣadantāya vṛṣadantābhyām vṛṣadantebhyaḥ
Ablativevṛṣadantāt vṛṣadantābhyām vṛṣadantebhyaḥ
Genitivevṛṣadantasya vṛṣadantayoḥ vṛṣadantānām
Locativevṛṣadante vṛṣadantayoḥ vṛṣadanteṣu

Compound vṛṣadanta -

Adverb -vṛṣadantam -vṛṣadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria