Declension table of ?vṛṣadaṃśamukha

Deva

NeuterSingularDualPlural
Nominativevṛṣadaṃśamukham vṛṣadaṃśamukhe vṛṣadaṃśamukhāni
Vocativevṛṣadaṃśamukha vṛṣadaṃśamukhe vṛṣadaṃśamukhāni
Accusativevṛṣadaṃśamukham vṛṣadaṃśamukhe vṛṣadaṃśamukhāni
Instrumentalvṛṣadaṃśamukhena vṛṣadaṃśamukhābhyām vṛṣadaṃśamukhaiḥ
Dativevṛṣadaṃśamukhāya vṛṣadaṃśamukhābhyām vṛṣadaṃśamukhebhyaḥ
Ablativevṛṣadaṃśamukhāt vṛṣadaṃśamukhābhyām vṛṣadaṃśamukhebhyaḥ
Genitivevṛṣadaṃśamukhasya vṛṣadaṃśamukhayoḥ vṛṣadaṃśamukhānām
Locativevṛṣadaṃśamukhe vṛṣadaṃśamukhayoḥ vṛṣadaṃśamukheṣu

Compound vṛṣadaṃśamukha -

Adverb -vṛṣadaṃśamukham -vṛṣadaṃśamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria