Declension table of ?vṛṣadaṃśamukha

Deva

MasculineSingularDualPlural
Nominativevṛṣadaṃśamukhaḥ vṛṣadaṃśamukhau vṛṣadaṃśamukhāḥ
Vocativevṛṣadaṃśamukha vṛṣadaṃśamukhau vṛṣadaṃśamukhāḥ
Accusativevṛṣadaṃśamukham vṛṣadaṃśamukhau vṛṣadaṃśamukhān
Instrumentalvṛṣadaṃśamukhena vṛṣadaṃśamukhābhyām vṛṣadaṃśamukhaiḥ vṛṣadaṃśamukhebhiḥ
Dativevṛṣadaṃśamukhāya vṛṣadaṃśamukhābhyām vṛṣadaṃśamukhebhyaḥ
Ablativevṛṣadaṃśamukhāt vṛṣadaṃśamukhābhyām vṛṣadaṃśamukhebhyaḥ
Genitivevṛṣadaṃśamukhasya vṛṣadaṃśamukhayoḥ vṛṣadaṃśamukhānām
Locativevṛṣadaṃśamukhe vṛṣadaṃśamukhayoḥ vṛṣadaṃśamukheṣu

Compound vṛṣadaṃśamukha -

Adverb -vṛṣadaṃśamukham -vṛṣadaṃśamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria