Declension table of vṛṣadaṃśa

Deva

MasculineSingularDualPlural
Nominativevṛṣadaṃśaḥ vṛṣadaṃśau vṛṣadaṃśāḥ
Vocativevṛṣadaṃśa vṛṣadaṃśau vṛṣadaṃśāḥ
Accusativevṛṣadaṃśam vṛṣadaṃśau vṛṣadaṃśān
Instrumentalvṛṣadaṃśena vṛṣadaṃśābhyām vṛṣadaṃśaiḥ
Dativevṛṣadaṃśāya vṛṣadaṃśābhyām vṛṣadaṃśebhyaḥ
Ablativevṛṣadaṃśāt vṛṣadaṃśābhyām vṛṣadaṃśebhyaḥ
Genitivevṛṣadaṃśasya vṛṣadaṃśayoḥ vṛṣadaṃśānām
Locativevṛṣadaṃśe vṛṣadaṃśayoḥ vṛṣadaṃśeṣu

Compound vṛṣadaṃśa -

Adverb -vṛṣadaṃśam -vṛṣadaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria