Declension table of ?vṛṣacyutā

Deva

FeminineSingularDualPlural
Nominativevṛṣacyutā vṛṣacyute vṛṣacyutāḥ
Vocativevṛṣacyute vṛṣacyute vṛṣacyutāḥ
Accusativevṛṣacyutām vṛṣacyute vṛṣacyutāḥ
Instrumentalvṛṣacyutayā vṛṣacyutābhyām vṛṣacyutābhiḥ
Dativevṛṣacyutāyai vṛṣacyutābhyām vṛṣacyutābhyaḥ
Ablativevṛṣacyutāyāḥ vṛṣacyutābhyām vṛṣacyutābhyaḥ
Genitivevṛṣacyutāyāḥ vṛṣacyutayoḥ vṛṣacyutānām
Locativevṛṣacyutāyām vṛṣacyutayoḥ vṛṣacyutāsu

Adverb -vṛṣacyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria