Declension table of ?vṛṣacyuta

Deva

NeuterSingularDualPlural
Nominativevṛṣacyutam vṛṣacyute vṛṣacyutāni
Vocativevṛṣacyuta vṛṣacyute vṛṣacyutāni
Accusativevṛṣacyutam vṛṣacyute vṛṣacyutāni
Instrumentalvṛṣacyutena vṛṣacyutābhyām vṛṣacyutaiḥ
Dativevṛṣacyutāya vṛṣacyutābhyām vṛṣacyutebhyaḥ
Ablativevṛṣacyutāt vṛṣacyutābhyām vṛṣacyutebhyaḥ
Genitivevṛṣacyutasya vṛṣacyutayoḥ vṛṣacyutānām
Locativevṛṣacyute vṛṣacyutayoḥ vṛṣacyuteṣu

Compound vṛṣacyuta -

Adverb -vṛṣacyutam -vṛṣacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria