Declension table of ?vṛṣacyuta

Deva

MasculineSingularDualPlural
Nominativevṛṣacyutaḥ vṛṣacyutau vṛṣacyutāḥ
Vocativevṛṣacyuta vṛṣacyutau vṛṣacyutāḥ
Accusativevṛṣacyutam vṛṣacyutau vṛṣacyutān
Instrumentalvṛṣacyutena vṛṣacyutābhyām vṛṣacyutaiḥ vṛṣacyutebhiḥ
Dativevṛṣacyutāya vṛṣacyutābhyām vṛṣacyutebhyaḥ
Ablativevṛṣacyutāt vṛṣacyutābhyām vṛṣacyutebhyaḥ
Genitivevṛṣacyutasya vṛṣacyutayoḥ vṛṣacyutānām
Locativevṛṣacyute vṛṣacyutayoḥ vṛṣacyuteṣu

Compound vṛṣacyuta -

Adverb -vṛṣacyutam -vṛṣacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria