Declension table of ?vṛṣacakra

Deva

NeuterSingularDualPlural
Nominativevṛṣacakram vṛṣacakre vṛṣacakrāṇi
Vocativevṛṣacakra vṛṣacakre vṛṣacakrāṇi
Accusativevṛṣacakram vṛṣacakre vṛṣacakrāṇi
Instrumentalvṛṣacakreṇa vṛṣacakrābhyām vṛṣacakraiḥ
Dativevṛṣacakrāya vṛṣacakrābhyām vṛṣacakrebhyaḥ
Ablativevṛṣacakrāt vṛṣacakrābhyām vṛṣacakrebhyaḥ
Genitivevṛṣacakrasya vṛṣacakrayoḥ vṛṣacakrāṇām
Locativevṛṣacakre vṛṣacakrayoḥ vṛṣacakreṣu

Compound vṛṣacakra -

Adverb -vṛṣacakram -vṛṣacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria