Declension table of ?vṛṣabhotsarga

Deva

MasculineSingularDualPlural
Nominativevṛṣabhotsargaḥ vṛṣabhotsargau vṛṣabhotsargāḥ
Vocativevṛṣabhotsarga vṛṣabhotsargau vṛṣabhotsargāḥ
Accusativevṛṣabhotsargam vṛṣabhotsargau vṛṣabhotsargān
Instrumentalvṛṣabhotsargeṇa vṛṣabhotsargābhyām vṛṣabhotsargaiḥ vṛṣabhotsargebhiḥ
Dativevṛṣabhotsargāya vṛṣabhotsargābhyām vṛṣabhotsargebhyaḥ
Ablativevṛṣabhotsargāt vṛṣabhotsargābhyām vṛṣabhotsargebhyaḥ
Genitivevṛṣabhotsargasya vṛṣabhotsargayoḥ vṛṣabhotsargāṇām
Locativevṛṣabhotsarge vṛṣabhotsargayoḥ vṛṣabhotsargeṣu

Compound vṛṣabhotsarga -

Adverb -vṛṣabhotsargam -vṛṣabhotsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria