Declension table of ?vṛṣabhī

Deva

FeminineSingularDualPlural
Nominativevṛṣabhī vṛṣabhyau vṛṣabhyaḥ
Vocativevṛṣabhi vṛṣabhyau vṛṣabhyaḥ
Accusativevṛṣabhīm vṛṣabhyau vṛṣabhīḥ
Instrumentalvṛṣabhyā vṛṣabhībhyām vṛṣabhībhiḥ
Dativevṛṣabhyai vṛṣabhībhyām vṛṣabhībhyaḥ
Ablativevṛṣabhyāḥ vṛṣabhībhyām vṛṣabhībhyaḥ
Genitivevṛṣabhyāḥ vṛṣabhyoḥ vṛṣabhīṇām
Locativevṛṣabhyām vṛṣabhyoḥ vṛṣabhīṣu

Compound vṛṣabhi - vṛṣabhī -

Adverb -vṛṣabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria