Declension table of ?vṛṣabhekṣaṇa

Deva

MasculineSingularDualPlural
Nominativevṛṣabhekṣaṇaḥ vṛṣabhekṣaṇau vṛṣabhekṣaṇāḥ
Vocativevṛṣabhekṣaṇa vṛṣabhekṣaṇau vṛṣabhekṣaṇāḥ
Accusativevṛṣabhekṣaṇam vṛṣabhekṣaṇau vṛṣabhekṣaṇān
Instrumentalvṛṣabhekṣaṇena vṛṣabhekṣaṇābhyām vṛṣabhekṣaṇaiḥ vṛṣabhekṣaṇebhiḥ
Dativevṛṣabhekṣaṇāya vṛṣabhekṣaṇābhyām vṛṣabhekṣaṇebhyaḥ
Ablativevṛṣabhekṣaṇāt vṛṣabhekṣaṇābhyām vṛṣabhekṣaṇebhyaḥ
Genitivevṛṣabhekṣaṇasya vṛṣabhekṣaṇayoḥ vṛṣabhekṣaṇānām
Locativevṛṣabhekṣaṇe vṛṣabhekṣaṇayoḥ vṛṣabhekṣaṇeṣu

Compound vṛṣabhekṣaṇa -

Adverb -vṛṣabhekṣaṇam -vṛṣabhekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria