Declension table of ?vṛṣabhayāna

Deva

NeuterSingularDualPlural
Nominativevṛṣabhayānam vṛṣabhayāne vṛṣabhayānāni
Vocativevṛṣabhayāna vṛṣabhayāne vṛṣabhayānāni
Accusativevṛṣabhayānam vṛṣabhayāne vṛṣabhayānāni
Instrumentalvṛṣabhayānena vṛṣabhayānābhyām vṛṣabhayānaiḥ
Dativevṛṣabhayānāya vṛṣabhayānābhyām vṛṣabhayānebhyaḥ
Ablativevṛṣabhayānāt vṛṣabhayānābhyām vṛṣabhayānebhyaḥ
Genitivevṛṣabhayānasya vṛṣabhayānayoḥ vṛṣabhayānānām
Locativevṛṣabhayāne vṛṣabhayānayoḥ vṛṣabhayāneṣu

Compound vṛṣabhayāna -

Adverb -vṛṣabhayānam -vṛṣabhayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria