Declension table of ?vṛṣabhavīthi

Deva

FeminineSingularDualPlural
Nominativevṛṣabhavīthiḥ vṛṣabhavīthī vṛṣabhavīthayaḥ
Vocativevṛṣabhavīthe vṛṣabhavīthī vṛṣabhavīthayaḥ
Accusativevṛṣabhavīthim vṛṣabhavīthī vṛṣabhavīthīḥ
Instrumentalvṛṣabhavīthyā vṛṣabhavīthibhyām vṛṣabhavīthibhiḥ
Dativevṛṣabhavīthyai vṛṣabhavīthaye vṛṣabhavīthibhyām vṛṣabhavīthibhyaḥ
Ablativevṛṣabhavīthyāḥ vṛṣabhavītheḥ vṛṣabhavīthibhyām vṛṣabhavīthibhyaḥ
Genitivevṛṣabhavīthyāḥ vṛṣabhavītheḥ vṛṣabhavīthyoḥ vṛṣabhavīthīnām
Locativevṛṣabhavīthyām vṛṣabhavīthau vṛṣabhavīthyoḥ vṛṣabhavīthiṣu

Compound vṛṣabhavīthi -

Adverb -vṛṣabhavīthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria