Declension table of ?vṛṣabhasvargavidhāna

Deva

NeuterSingularDualPlural
Nominativevṛṣabhasvargavidhānam vṛṣabhasvargavidhāne vṛṣabhasvargavidhānāni
Vocativevṛṣabhasvargavidhāna vṛṣabhasvargavidhāne vṛṣabhasvargavidhānāni
Accusativevṛṣabhasvargavidhānam vṛṣabhasvargavidhāne vṛṣabhasvargavidhānāni
Instrumentalvṛṣabhasvargavidhānena vṛṣabhasvargavidhānābhyām vṛṣabhasvargavidhānaiḥ
Dativevṛṣabhasvargavidhānāya vṛṣabhasvargavidhānābhyām vṛṣabhasvargavidhānebhyaḥ
Ablativevṛṣabhasvargavidhānāt vṛṣabhasvargavidhānābhyām vṛṣabhasvargavidhānebhyaḥ
Genitivevṛṣabhasvargavidhānasya vṛṣabhasvargavidhānayoḥ vṛṣabhasvargavidhānānām
Locativevṛṣabhasvargavidhāne vṛṣabhasvargavidhānayoḥ vṛṣabhasvargavidhāneṣu

Compound vṛṣabhasvargavidhāna -

Adverb -vṛṣabhasvargavidhānam -vṛṣabhasvargavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria