Declension table of ?vṛṣabhaskandhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛṣabhaskandhā | vṛṣabhaskandhe | vṛṣabhaskandhāḥ |
Vocative | vṛṣabhaskandhe | vṛṣabhaskandhe | vṛṣabhaskandhāḥ |
Accusative | vṛṣabhaskandhām | vṛṣabhaskandhe | vṛṣabhaskandhāḥ |
Instrumental | vṛṣabhaskandhayā | vṛṣabhaskandhābhyām | vṛṣabhaskandhābhiḥ |
Dative | vṛṣabhaskandhāyai | vṛṣabhaskandhābhyām | vṛṣabhaskandhābhyaḥ |
Ablative | vṛṣabhaskandhāyāḥ | vṛṣabhaskandhābhyām | vṛṣabhaskandhābhyaḥ |
Genitive | vṛṣabhaskandhāyāḥ | vṛṣabhaskandhayoḥ | vṛṣabhaskandhānām |
Locative | vṛṣabhaskandhāyām | vṛṣabhaskandhayoḥ | vṛṣabhaskandhāsu |