Declension table of ?vṛṣabhaskandhā

Deva

FeminineSingularDualPlural
Nominativevṛṣabhaskandhā vṛṣabhaskandhe vṛṣabhaskandhāḥ
Vocativevṛṣabhaskandhe vṛṣabhaskandhe vṛṣabhaskandhāḥ
Accusativevṛṣabhaskandhām vṛṣabhaskandhe vṛṣabhaskandhāḥ
Instrumentalvṛṣabhaskandhayā vṛṣabhaskandhābhyām vṛṣabhaskandhābhiḥ
Dativevṛṣabhaskandhāyai vṛṣabhaskandhābhyām vṛṣabhaskandhābhyaḥ
Ablativevṛṣabhaskandhāyāḥ vṛṣabhaskandhābhyām vṛṣabhaskandhābhyaḥ
Genitivevṛṣabhaskandhāyāḥ vṛṣabhaskandhayoḥ vṛṣabhaskandhānām
Locativevṛṣabhaskandhāyām vṛṣabhaskandhayoḥ vṛṣabhaskandhāsu

Adverb -vṛṣabhaskandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria