Declension table of ?vṛṣabhaskandha

Deva

NeuterSingularDualPlural
Nominativevṛṣabhaskandham vṛṣabhaskandhe vṛṣabhaskandhāni
Vocativevṛṣabhaskandha vṛṣabhaskandhe vṛṣabhaskandhāni
Accusativevṛṣabhaskandham vṛṣabhaskandhe vṛṣabhaskandhāni
Instrumentalvṛṣabhaskandhena vṛṣabhaskandhābhyām vṛṣabhaskandhaiḥ
Dativevṛṣabhaskandhāya vṛṣabhaskandhābhyām vṛṣabhaskandhebhyaḥ
Ablativevṛṣabhaskandhāt vṛṣabhaskandhābhyām vṛṣabhaskandhebhyaḥ
Genitivevṛṣabhaskandhasya vṛṣabhaskandhayoḥ vṛṣabhaskandhānām
Locativevṛṣabhaskandhe vṛṣabhaskandhayoḥ vṛṣabhaskandheṣu

Compound vṛṣabhaskandha -

Adverb -vṛṣabhaskandham -vṛṣabhaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria