Declension table of ?vṛṣabhaskandha

Deva

MasculineSingularDualPlural
Nominativevṛṣabhaskandhaḥ vṛṣabhaskandhau vṛṣabhaskandhāḥ
Vocativevṛṣabhaskandha vṛṣabhaskandhau vṛṣabhaskandhāḥ
Accusativevṛṣabhaskandham vṛṣabhaskandhau vṛṣabhaskandhān
Instrumentalvṛṣabhaskandhena vṛṣabhaskandhābhyām vṛṣabhaskandhaiḥ vṛṣabhaskandhebhiḥ
Dativevṛṣabhaskandhāya vṛṣabhaskandhābhyām vṛṣabhaskandhebhyaḥ
Ablativevṛṣabhaskandhāt vṛṣabhaskandhābhyām vṛṣabhaskandhebhyaḥ
Genitivevṛṣabhaskandhasya vṛṣabhaskandhayoḥ vṛṣabhaskandhānām
Locativevṛṣabhaskandhe vṛṣabhaskandhayoḥ vṛṣabhaskandheṣu

Compound vṛṣabhaskandha -

Adverb -vṛṣabhaskandham -vṛṣabhaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria