Declension table of ?vṛṣabharā

Deva

FeminineSingularDualPlural
Nominativevṛṣabharā vṛṣabhare vṛṣabharāḥ
Vocativevṛṣabhare vṛṣabhare vṛṣabharāḥ
Accusativevṛṣabharām vṛṣabhare vṛṣabharāḥ
Instrumentalvṛṣabharayā vṛṣabharābhyām vṛṣabharābhiḥ
Dativevṛṣabharāyai vṛṣabharābhyām vṛṣabharābhyaḥ
Ablativevṛṣabharāyāḥ vṛṣabharābhyām vṛṣabharābhyaḥ
Genitivevṛṣabharāyāḥ vṛṣabharayoḥ vṛṣabharāṇām
Locativevṛṣabharāyām vṛṣabharayoḥ vṛṣabharāsu

Adverb -vṛṣabharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria