Declension table of ?vṛṣabhara

Deva

NeuterSingularDualPlural
Nominativevṛṣabharam vṛṣabhare vṛṣabharāṇi
Vocativevṛṣabhara vṛṣabhare vṛṣabharāṇi
Accusativevṛṣabharam vṛṣabhare vṛṣabharāṇi
Instrumentalvṛṣabhareṇa vṛṣabharābhyām vṛṣabharaiḥ
Dativevṛṣabharāya vṛṣabharābhyām vṛṣabharebhyaḥ
Ablativevṛṣabharāt vṛṣabharābhyām vṛṣabharebhyaḥ
Genitivevṛṣabharasya vṛṣabharayoḥ vṛṣabharāṇām
Locativevṛṣabhare vṛṣabharayoḥ vṛṣabhareṣu

Compound vṛṣabhara -

Adverb -vṛṣabharam -vṛṣabharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria