Declension table of ?vṛṣabhalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevṛṣabhalakṣaṇam vṛṣabhalakṣaṇe vṛṣabhalakṣaṇāni
Vocativevṛṣabhalakṣaṇa vṛṣabhalakṣaṇe vṛṣabhalakṣaṇāni
Accusativevṛṣabhalakṣaṇam vṛṣabhalakṣaṇe vṛṣabhalakṣaṇāni
Instrumentalvṛṣabhalakṣaṇena vṛṣabhalakṣaṇābhyām vṛṣabhalakṣaṇaiḥ
Dativevṛṣabhalakṣaṇāya vṛṣabhalakṣaṇābhyām vṛṣabhalakṣaṇebhyaḥ
Ablativevṛṣabhalakṣaṇāt vṛṣabhalakṣaṇābhyām vṛṣabhalakṣaṇebhyaḥ
Genitivevṛṣabhalakṣaṇasya vṛṣabhalakṣaṇayoḥ vṛṣabhalakṣaṇānām
Locativevṛṣabhalakṣaṇe vṛṣabhalakṣaṇayoḥ vṛṣabhalakṣaṇeṣu

Compound vṛṣabhalakṣaṇa -

Adverb -vṛṣabhalakṣaṇam -vṛṣabhalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria