Declension table of ?vṛṣabhaketu

Deva

MasculineSingularDualPlural
Nominativevṛṣabhaketuḥ vṛṣabhaketū vṛṣabhaketavaḥ
Vocativevṛṣabhaketo vṛṣabhaketū vṛṣabhaketavaḥ
Accusativevṛṣabhaketum vṛṣabhaketū vṛṣabhaketūn
Instrumentalvṛṣabhaketunā vṛṣabhaketubhyām vṛṣabhaketubhiḥ
Dativevṛṣabhaketave vṛṣabhaketubhyām vṛṣabhaketubhyaḥ
Ablativevṛṣabhaketoḥ vṛṣabhaketubhyām vṛṣabhaketubhyaḥ
Genitivevṛṣabhaketoḥ vṛṣabhaketvoḥ vṛṣabhaketūnām
Locativevṛṣabhaketau vṛṣabhaketvoḥ vṛṣabhaketuṣu

Compound vṛṣabhaketu -

Adverb -vṛṣabhaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria