Declension table of ?vṛṣabhaikasahasrā

Deva

FeminineSingularDualPlural
Nominativevṛṣabhaikasahasrā vṛṣabhaikasahasre vṛṣabhaikasahasrāḥ
Vocativevṛṣabhaikasahasre vṛṣabhaikasahasre vṛṣabhaikasahasrāḥ
Accusativevṛṣabhaikasahasrām vṛṣabhaikasahasre vṛṣabhaikasahasrāḥ
Instrumentalvṛṣabhaikasahasrayā vṛṣabhaikasahasrābhyām vṛṣabhaikasahasrābhiḥ
Dativevṛṣabhaikasahasrāyai vṛṣabhaikasahasrābhyām vṛṣabhaikasahasrābhyaḥ
Ablativevṛṣabhaikasahasrāyāḥ vṛṣabhaikasahasrābhyām vṛṣabhaikasahasrābhyaḥ
Genitivevṛṣabhaikasahasrāyāḥ vṛṣabhaikasahasrayoḥ vṛṣabhaikasahasrāṇām
Locativevṛṣabhaikasahasrāyām vṛṣabhaikasahasrayoḥ vṛṣabhaikasahasrāsu

Adverb -vṛṣabhaikasahasram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria