Declension table of ?vṛṣabhaikādaśā

Deva

FeminineSingularDualPlural
Nominativevṛṣabhaikādaśā vṛṣabhaikādaśe vṛṣabhaikādaśāḥ
Vocativevṛṣabhaikādaśe vṛṣabhaikādaśe vṛṣabhaikādaśāḥ
Accusativevṛṣabhaikādaśām vṛṣabhaikādaśe vṛṣabhaikādaśāḥ
Instrumentalvṛṣabhaikādaśayā vṛṣabhaikādaśābhyām vṛṣabhaikādaśābhiḥ
Dativevṛṣabhaikādaśāyai vṛṣabhaikādaśābhyām vṛṣabhaikādaśābhyaḥ
Ablativevṛṣabhaikādaśāyāḥ vṛṣabhaikādaśābhyām vṛṣabhaikādaśābhyaḥ
Genitivevṛṣabhaikādaśāyāḥ vṛṣabhaikādaśayoḥ vṛṣabhaikādaśānām
Locativevṛṣabhaikādaśāyām vṛṣabhaikādaśayoḥ vṛṣabhaikādaśāsu

Adverb -vṛṣabhaikādaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria