Declension table of ?vṛṣabhagati

Deva

MasculineSingularDualPlural
Nominativevṛṣabhagatiḥ vṛṣabhagatī vṛṣabhagatayaḥ
Vocativevṛṣabhagate vṛṣabhagatī vṛṣabhagatayaḥ
Accusativevṛṣabhagatim vṛṣabhagatī vṛṣabhagatīn
Instrumentalvṛṣabhagatinā vṛṣabhagatibhyām vṛṣabhagatibhiḥ
Dativevṛṣabhagataye vṛṣabhagatibhyām vṛṣabhagatibhyaḥ
Ablativevṛṣabhagateḥ vṛṣabhagatibhyām vṛṣabhagatibhyaḥ
Genitivevṛṣabhagateḥ vṛṣabhagatyoḥ vṛṣabhagatīnām
Locativevṛṣabhagatau vṛṣabhagatyoḥ vṛṣabhagatiṣu

Compound vṛṣabhagati -

Adverb -vṛṣabhagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria