Declension table of ?vṛṣabhacaritā

Deva

FeminineSingularDualPlural
Nominativevṛṣabhacaritā vṛṣabhacarite vṛṣabhacaritāḥ
Vocativevṛṣabhacarite vṛṣabhacarite vṛṣabhacaritāḥ
Accusativevṛṣabhacaritām vṛṣabhacarite vṛṣabhacaritāḥ
Instrumentalvṛṣabhacaritayā vṛṣabhacaritābhyām vṛṣabhacaritābhiḥ
Dativevṛṣabhacaritāyai vṛṣabhacaritābhyām vṛṣabhacaritābhyaḥ
Ablativevṛṣabhacaritāyāḥ vṛṣabhacaritābhyām vṛṣabhacaritābhyaḥ
Genitivevṛṣabhacaritāyāḥ vṛṣabhacaritayoḥ vṛṣabhacaritānām
Locativevṛṣabhacaritāyām vṛṣabhacaritayoḥ vṛṣabhacaritāsu

Adverb -vṛṣabhacaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria