Declension table of ?vṛṣabhacarita

Deva

NeuterSingularDualPlural
Nominativevṛṣabhacaritam vṛṣabhacarite vṛṣabhacaritāni
Vocativevṛṣabhacarita vṛṣabhacarite vṛṣabhacaritāni
Accusativevṛṣabhacaritam vṛṣabhacarite vṛṣabhacaritāni
Instrumentalvṛṣabhacaritena vṛṣabhacaritābhyām vṛṣabhacaritaiḥ
Dativevṛṣabhacaritāya vṛṣabhacaritābhyām vṛṣabhacaritebhyaḥ
Ablativevṛṣabhacaritāt vṛṣabhacaritābhyām vṛṣabhacaritebhyaḥ
Genitivevṛṣabhacaritasya vṛṣabhacaritayoḥ vṛṣabhacaritānām
Locativevṛṣabhacarite vṛṣabhacaritayoḥ vṛṣabhacariteṣu

Compound vṛṣabhacarita -

Adverb -vṛṣabhacaritam -vṛṣabhacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria