Declension table of ?vṛṣabhacarita

Deva

MasculineSingularDualPlural
Nominativevṛṣabhacaritaḥ vṛṣabhacaritau vṛṣabhacaritāḥ
Vocativevṛṣabhacarita vṛṣabhacaritau vṛṣabhacaritāḥ
Accusativevṛṣabhacaritam vṛṣabhacaritau vṛṣabhacaritān
Instrumentalvṛṣabhacaritena vṛṣabhacaritābhyām vṛṣabhacaritaiḥ vṛṣabhacaritebhiḥ
Dativevṛṣabhacaritāya vṛṣabhacaritābhyām vṛṣabhacaritebhyaḥ
Ablativevṛṣabhacaritāt vṛṣabhacaritābhyām vṛṣabhacaritebhyaḥ
Genitivevṛṣabhacaritasya vṛṣabhacaritayoḥ vṛṣabhacaritānām
Locativevṛṣabhacarite vṛṣabhacaritayoḥ vṛṣabhacariteṣu

Compound vṛṣabhacarita -

Adverb -vṛṣabhacaritam -vṛṣabhacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria