Declension table of ?vṛṣabhāsuravidhvaṃsin

Deva

MasculineSingularDualPlural
Nominativevṛṣabhāsuravidhvaṃsī vṛṣabhāsuravidhvaṃsinau vṛṣabhāsuravidhvaṃsinaḥ
Vocativevṛṣabhāsuravidhvaṃsin vṛṣabhāsuravidhvaṃsinau vṛṣabhāsuravidhvaṃsinaḥ
Accusativevṛṣabhāsuravidhvaṃsinam vṛṣabhāsuravidhvaṃsinau vṛṣabhāsuravidhvaṃsinaḥ
Instrumentalvṛṣabhāsuravidhvaṃsinā vṛṣabhāsuravidhvaṃsibhyām vṛṣabhāsuravidhvaṃsibhiḥ
Dativevṛṣabhāsuravidhvaṃsine vṛṣabhāsuravidhvaṃsibhyām vṛṣabhāsuravidhvaṃsibhyaḥ
Ablativevṛṣabhāsuravidhvaṃsinaḥ vṛṣabhāsuravidhvaṃsibhyām vṛṣabhāsuravidhvaṃsibhyaḥ
Genitivevṛṣabhāsuravidhvaṃsinaḥ vṛṣabhāsuravidhvaṃsinoḥ vṛṣabhāsuravidhvaṃsinām
Locativevṛṣabhāsuravidhvaṃsini vṛṣabhāsuravidhvaṃsinoḥ vṛṣabhāsuravidhvaṃsiṣu

Compound vṛṣabhāsuravidhvaṃsi -

Adverb -vṛṣabhāsuravidhvaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria