Declension table of ?vṛṣabhāsā

Deva

FeminineSingularDualPlural
Nominativevṛṣabhāsā vṛṣabhāse vṛṣabhāsāḥ
Vocativevṛṣabhāse vṛṣabhāse vṛṣabhāsāḥ
Accusativevṛṣabhāsām vṛṣabhāse vṛṣabhāsāḥ
Instrumentalvṛṣabhāsayā vṛṣabhāsābhyām vṛṣabhāsābhiḥ
Dativevṛṣabhāsāyai vṛṣabhāsābhyām vṛṣabhāsābhyaḥ
Ablativevṛṣabhāsāyāḥ vṛṣabhāsābhyām vṛṣabhāsābhyaḥ
Genitivevṛṣabhāsāyāḥ vṛṣabhāsayoḥ vṛṣabhāsānām
Locativevṛṣabhāsāyām vṛṣabhāsayoḥ vṛṣabhāsāsu

Adverb -vṛṣabhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria