Declension table of ?vṛṣabhānunandinī

Deva

FeminineSingularDualPlural
Nominativevṛṣabhānunandinī vṛṣabhānunandinyau vṛṣabhānunandinyaḥ
Vocativevṛṣabhānunandini vṛṣabhānunandinyau vṛṣabhānunandinyaḥ
Accusativevṛṣabhānunandinīm vṛṣabhānunandinyau vṛṣabhānunandinīḥ
Instrumentalvṛṣabhānunandinyā vṛṣabhānunandinībhyām vṛṣabhānunandinībhiḥ
Dativevṛṣabhānunandinyai vṛṣabhānunandinībhyām vṛṣabhānunandinībhyaḥ
Ablativevṛṣabhānunandinyāḥ vṛṣabhānunandinībhyām vṛṣabhānunandinībhyaḥ
Genitivevṛṣabhānunandinyāḥ vṛṣabhānunandinyoḥ vṛṣabhānunandinīnām
Locativevṛṣabhānunandinyām vṛṣabhānunandinyoḥ vṛṣabhānunandinīṣu

Compound vṛṣabhānunandini - vṛṣabhānunandinī -

Adverb -vṛṣabhānunandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria