Declension table of ?vṛṣabhānujā

Deva

FeminineSingularDualPlural
Nominativevṛṣabhānujā vṛṣabhānuje vṛṣabhānujāḥ
Vocativevṛṣabhānuje vṛṣabhānuje vṛṣabhānujāḥ
Accusativevṛṣabhānujām vṛṣabhānuje vṛṣabhānujāḥ
Instrumentalvṛṣabhānujayā vṛṣabhānujābhyām vṛṣabhānujābhiḥ
Dativevṛṣabhānujāyai vṛṣabhānujābhyām vṛṣabhānujābhyaḥ
Ablativevṛṣabhānujāyāḥ vṛṣabhānujābhyām vṛṣabhānujābhyaḥ
Genitivevṛṣabhānujāyāḥ vṛṣabhānujayoḥ vṛṣabhānujānām
Locativevṛṣabhānujāyām vṛṣabhānujayoḥ vṛṣabhānujāsu

Adverb -vṛṣabhānujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria