Declension table of ?vṛṣabhānnā

Deva

FeminineSingularDualPlural
Nominativevṛṣabhānnā vṛṣabhānne vṛṣabhānnāḥ
Vocativevṛṣabhānne vṛṣabhānne vṛṣabhānnāḥ
Accusativevṛṣabhānnām vṛṣabhānne vṛṣabhānnāḥ
Instrumentalvṛṣabhānnayā vṛṣabhānnābhyām vṛṣabhānnābhiḥ
Dativevṛṣabhānnāyai vṛṣabhānnābhyām vṛṣabhānnābhyaḥ
Ablativevṛṣabhānnāyāḥ vṛṣabhānnābhyām vṛṣabhānnābhyaḥ
Genitivevṛṣabhānnāyāḥ vṛṣabhānnayoḥ vṛṣabhānnānām
Locativevṛṣabhānnāyām vṛṣabhānnayoḥ vṛṣabhānnāsu

Adverb -vṛṣabhānnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria