Declension table of ?vṛṣabhānna

Deva

NeuterSingularDualPlural
Nominativevṛṣabhānnam vṛṣabhānne vṛṣabhānnāni
Vocativevṛṣabhānna vṛṣabhānne vṛṣabhānnāni
Accusativevṛṣabhānnam vṛṣabhānne vṛṣabhānnāni
Instrumentalvṛṣabhānnena vṛṣabhānnābhyām vṛṣabhānnaiḥ
Dativevṛṣabhānnāya vṛṣabhānnābhyām vṛṣabhānnebhyaḥ
Ablativevṛṣabhānnāt vṛṣabhānnābhyām vṛṣabhānnebhyaḥ
Genitivevṛṣabhānnasya vṛṣabhānnayoḥ vṛṣabhānnānām
Locativevṛṣabhānne vṛṣabhānnayoḥ vṛṣabhānneṣu

Compound vṛṣabhānna -

Adverb -vṛṣabhānnam -vṛṣabhānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria