Declension table of ?vṛṣabhākṣī

Deva

FeminineSingularDualPlural
Nominativevṛṣabhākṣī vṛṣabhākṣyau vṛṣabhākṣyaḥ
Vocativevṛṣabhākṣi vṛṣabhākṣyau vṛṣabhākṣyaḥ
Accusativevṛṣabhākṣīm vṛṣabhākṣyau vṛṣabhākṣīḥ
Instrumentalvṛṣabhākṣyā vṛṣabhākṣībhyām vṛṣabhākṣībhiḥ
Dativevṛṣabhākṣyai vṛṣabhākṣībhyām vṛṣabhākṣībhyaḥ
Ablativevṛṣabhākṣyāḥ vṛṣabhākṣībhyām vṛṣabhākṣībhyaḥ
Genitivevṛṣabhākṣyāḥ vṛṣabhākṣyoḥ vṛṣabhākṣīṇām
Locativevṛṣabhākṣyām vṛṣabhākṣyoḥ vṛṣabhākṣīṣu

Compound vṛṣabhākṣi - vṛṣabhākṣī -

Adverb -vṛṣabhākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria