Declension table of ?vṛṣabhaṣoḍaśā

Deva

FeminineSingularDualPlural
Nominativevṛṣabhaṣoḍaśā vṛṣabhaṣoḍaśe vṛṣabhaṣoḍaśāḥ
Vocativevṛṣabhaṣoḍaśe vṛṣabhaṣoḍaśe vṛṣabhaṣoḍaśāḥ
Accusativevṛṣabhaṣoḍaśām vṛṣabhaṣoḍaśe vṛṣabhaṣoḍaśāḥ
Instrumentalvṛṣabhaṣoḍaśayā vṛṣabhaṣoḍaśābhyām vṛṣabhaṣoḍaśābhiḥ
Dativevṛṣabhaṣoḍaśāyai vṛṣabhaṣoḍaśābhyām vṛṣabhaṣoḍaśābhyaḥ
Ablativevṛṣabhaṣoḍaśāyāḥ vṛṣabhaṣoḍaśābhyām vṛṣabhaṣoḍaśābhyaḥ
Genitivevṛṣabhaṣoḍaśāyāḥ vṛṣabhaṣoḍaśayoḥ vṛṣabhaṣoḍaśānām
Locativevṛṣabhaṣoḍaśāyām vṛṣabhaṣoḍaśayoḥ vṛṣabhaṣoḍaśāsu

Adverb -vṛṣabhaṣoḍaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria