Declension table of ?vṛṣabhaṣoḍaśa

Deva

MasculineSingularDualPlural
Nominativevṛṣabhaṣoḍaśaḥ vṛṣabhaṣoḍaśau vṛṣabhaṣoḍaśāḥ
Vocativevṛṣabhaṣoḍaśa vṛṣabhaṣoḍaśau vṛṣabhaṣoḍaśāḥ
Accusativevṛṣabhaṣoḍaśam vṛṣabhaṣoḍaśau vṛṣabhaṣoḍaśān
Instrumentalvṛṣabhaṣoḍaśena vṛṣabhaṣoḍaśābhyām vṛṣabhaṣoḍaśaiḥ vṛṣabhaṣoḍaśebhiḥ
Dativevṛṣabhaṣoḍaśāya vṛṣabhaṣoḍaśābhyām vṛṣabhaṣoḍaśebhyaḥ
Ablativevṛṣabhaṣoḍaśāt vṛṣabhaṣoḍaśābhyām vṛṣabhaṣoḍaśebhyaḥ
Genitivevṛṣabhaṣoḍaśasya vṛṣabhaṣoḍaśayoḥ vṛṣabhaṣoḍaśānām
Locativevṛṣabhaṣoḍaśe vṛṣabhaṣoḍaśayoḥ vṛṣabhaṣoḍaśeṣu

Compound vṛṣabhaṣoḍaśa -

Adverb -vṛṣabhaṣoḍaśam -vṛṣabhaṣoḍaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria