Declension table of vṛṣabha

Deva

NeuterSingularDualPlural
Nominativevṛṣabham vṛṣabhe vṛṣabhāṇi
Vocativevṛṣabha vṛṣabhe vṛṣabhāṇi
Accusativevṛṣabham vṛṣabhe vṛṣabhāṇi
Instrumentalvṛṣabheṇa vṛṣabhābhyām vṛṣabhaiḥ
Dativevṛṣabhāya vṛṣabhābhyām vṛṣabhebhyaḥ
Ablativevṛṣabhāt vṛṣabhābhyām vṛṣabhebhyaḥ
Genitivevṛṣabhasya vṛṣabhayoḥ vṛṣabhāṇām
Locativevṛṣabhe vṛṣabhayoḥ vṛṣabheṣu

Compound vṛṣabha -

Adverb -vṛṣabham -vṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria